A 448-20 Durgotsavavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 448/20
Title: Durgotsavavidhi
Dimensions: 23.5 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1816
Acc No.: NAK 1/282
Remarks:


Reel No. A 448-20 Inventory No.: 20229

Title Durgotsavavidhi

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x.10.0 cm

Folios 25

Lines per Folio 8–9

Foliation figures on the verso in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word patra

Scribe Nāthajī gujrātī

Date of Copying SAM 1816

Place of Copying Bhīmakṣetra

Place of Deposit NAK

Accession No. 1/282

Manuscript Features

There are two exposures of the fols. 16v–17r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||śrītasyai namaḥ ||

atha ⟪‥‥‥‥‥⟫ durgotsavavidhir llikhyate ||

atha navamyādikalpaḥ || paurṇamāsyaṃtāśvinakṛṣṇapakṣe navamyāṃ tithau ādrānakṣatrayuktāyāṃ kevalāyāṃ vā pūrvvāhne divāmātre vā ubhayadine tathāvidhalābhe pi pūrvvadine kṛtyaṃ yujyāt || tatra ca pūrvvadine kṛtaniyamaḥ kṛtasnānādir gomayopaliptadeśe darbhapāṇir ācāṃtaḥ | oṁ svasti na ityādibrāhmaṇān svasti vācayitvā oṁ svastīti tair ukte (fol. 1v1–5)

End

imāṃ pūjāṃ mayā devi yathā śaktyā niveditāṃ

rakṣārthe tu samādāya vraja svasthānam uttamaṃ |

ity ābhyāṃ śrotasi majjayet | tato dhūlikarddamavikṣepakrīḍākautukamaṃgalabhagaliṃ[[gā]]bhidya(!)na-parākṣipraparākṣepakarūpaṃ śāvarotsavaṃ ku⟪rakṣobhya parame|śvari |...⟫ryyāt || tato devyā(!)laṃkā(!)raṇaṃ brāhmaṇebhyo dadyāt ||○||❁|| (fol. 24v7–25v1)

Colophon

iti durgotsavatatvaṃ samāptam || x x ||

saṃvat 1816 śrāvaṇe māsi śukle pakṣe dvādaśyāṃ tithau 12 ravivāsare caṃpakāraṇye bhīmakṣetre paśupat(!)sannidhau gaṃḍakyā uttare bhāge ||    | likhitaṃ nāthajī gujrātī jñātītravāḍimevāḍā || sumaṃgalaṃ || śrīr astu ||   || ❁ ||    || ❁ || (fol. 25v1–4)

Microfilm Details

Reel No. A 448/20

Date of Filming 22-11-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-07-2009

Bibliography